राम भगवान की सुबह की जाने वाली आरती स्तुति |श्रीरामप्रातःस्मरणम् | Shri Rama Pratah Smrannam - Daily Hindi Paper | Online GK in Hindi | Civil Services Notes in Hindi

Breaking

सोमवार, 14 जून 2021

राम भगवान की सुबह की जाने वाली आरती स्तुति |श्रीरामप्रातःस्मरणम् | Shri Rama Pratah Smrannam

राम भगवान की सुबह की जाने वाली आरती स्तुति |श्रीरामप्रातःस्मरणम् 


राम भगवान की सुबह की जाने वाली आरती स्तुति |श्रीरामप्रातःस्मरणम् | Shri Rama Pratah Smrannam




॥ श्रीरामप्रातःस्मरणम् ॥

 

प्रातः स्मरामि रघुनाथमुखारविन्दं

मन्दस्मितं मधुरभाषि विशालभालम् ।

कर्णावलम्बिचलकुण्डलशोभिगण्डं

कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ १॥

 

प्रातर्भजामि रघुनाथकरारविन्दं

रक्षोगणाय भयदं वरदं निजेभ्यः ।

यद्राजसंसदि विभज्य महेशचापं

सीताकरग्रहणमङ्गलमाप सद्यः ॥ २॥

 

प्रातर्नमामि रघुनाथपदारविन्दं

वज्राङ्कुशादिशुभरेखि सुखावहं मे ।

योगीन्द्रमानसमधुव्रतसेव्यमानं

शापापहं सपदि गौतमधर्मपत्न्याः ॥ ३॥

 

प्रातर्वदामि वचसा रघुनाथ नाम

वाग्दोषहारि सकलं शमलं निहन्ति ।

यत्पार्वती स्वपतिना सह भोक्तुकामा

प्रीत्या सहस्रहरिनामसमं जजाप ॥ ४॥

 

प्रातः श्रये श्रुतिनुतां रघुनाथमूर्तिं

नीलाम्बुजोत्पलसितेतररत्ननीलाम् ।

आमुक्तमौक्तिकविशेषविभूषणाढ्यां

ध्येयां समस्तमुनिभिर्जनमुक्तिहेतुम् ॥ ५॥

 

यः श्लोकपञ्चकमिदं प्रयतः पठेद्धि

नित्यं प्रभातसमये पुरुषः प्रबुद्धः ।

श्रीरामकिङ्करजनेषु स एव मुख्यो

भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥

॥ इति श्रीराम प्रातःस्मरणम् ॥