श्रीरामरक्षास्तोत्रम्‌ संस्कृत पाठ || Shri Ram Raksha Stotra Budha Kaushika - Daily Hindi Paper | Online GK in Hindi | Civil Services Notes in Hindi

Breaking

मंगलवार, 22 जून 2021

श्रीरामरक्षास्तोत्रम्‌ संस्कृत पाठ || Shri Ram Raksha Stotra Budha Kaushika

 

श्रीरामरक्षास्तोत्रम्‌ संस्कृत पाठ | Shri Ram Raksha Stotra Budha Kaushika

श्रीरामरक्षास्तोत्रम्‌ संस्कृत पाठ | Shri Ram Raksha Stotra Budha Kaushika


 

॥ श्रीरामरक्षास्तोत्रम्‌ मूल पाठ संस्कृत‌ ॥

 

श्रीगणेशायनम: ।

 

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।

 

बुधकौशिक ऋषि: ।

 

श्रीसीतारामचंद्रोदेवता ।

 

अनुष्टुप्‌ छन्द: । सीता शक्ति: ।

 

श्रीमद्‌हनुमान्‌ कीलकम्‌ ।

 

श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥

 

॥ अथ ध्यानम्‌ ॥

 

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्‌मासनस्थं ।

 

पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌ ॥

 

वामाङ्‌कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं ।

 

नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्‌ ॥

 

॥ इति ध्यानम्‌ ॥

 

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्‌ ।

 

एकैकमक्षरं पुंसां महापातकनाशनम्‌ ॥१॥

 

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्‌ ।

 

जानकीलक्ष्मणॊपेतं जटामुकुटमण्डितम्‌ ॥२॥

 

सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम्‌ ।

 

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्‌ ॥३॥

 

रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम्‌ ।

 

शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥

 

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती ।

 

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥

 

जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित: ।

 

स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥

 

करौ सीतपति: पातु हृदयं जामदग्न्यजित्‌ ।

 

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥

 

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: ।

 

ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत्‌ ॥८॥

 

जानुनी सेतुकृत्पातु जङ्‌घे दशमुखान्तक: ।

 

पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥

 

एतां रामबलोपेतां रक्षां य: सुकृती पठॆत्‌ ।

 

स चिरायु: सुखी पुत्री विजयी विनयी भवेत्‌ ॥१०॥

 

पातालभूतलव्योम चारिणश्छद्‌मचारिण: ।

 

न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥

 

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्‌ ।

 

नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥

 

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्‌ ।

 

य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय: ॥१३॥

 

वज्रपंजरनामेदं यो रामकवचं स्मरेत्‌ ।

 

अव्याहताज्ञ: सर्वत्र लभते जयमंगलम्‌ ॥१४॥

 

आदिष्टवान्‌ यथा स्वप्ने रामरक्षामिमां हर: ।

 

तथा लिखितवान्‌ प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥

 

आराम: कल्पवृक्षाणां विराम: सकलापदाम्‌ ।

 

अभिरामस्त्रिलोकानां राम: श्रीमान्‌ स न: प्रभु: ॥१६॥

 

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।

 

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥

 

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

 

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥

 

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्‌ ।

 

रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥

 

आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्‌ग सङि‌गनौ ।

 

रक्षणाय मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम्‌ ॥२०॥

 

संनद्ध: कवची खड्‌गी चापबाणधरो युवा ।

 

गच्छन्‌मनोरथोSस्माकं राम: पातु सलक्ष्मण: ॥२१॥

 

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।

 

काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥

 

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।

 

जानकीवल्लभ: श्रीमानप्रमेय पराक्रम: ॥२३॥

 

इत्येतानि जपेन्नित्यं मद्‌भक्त: श्रद्धयान्वित: ।

 

अश्वमेधायुतं पुण्यं संप्राप्नोति न संशय: ॥२४॥

 

रामं दूर्वादलश्यामं पद्‌माक्षं पीतवाससम्‌ ।

 

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥

 

रामं लक्शमण पूर्वजं रघुवरं सीतापतिं सुंदरम्‌ ।

 

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्‌

 

राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम्‌ ।

 

वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम्‌ ॥२६॥

 

रामाय रामभद्राय रामचंद्राय वेधसे ।

 

रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥

 

श्रीराम राम रघुनन्दन राम राम ।

 

श्रीराम राम भरताग्रज राम राम ।

 

श्रीराम राम रणकर्कश राम राम ।

 

श्रीराम राम शरणं भव राम राम ॥२८॥

 

श्रीरामचन्द्रचरणौ मनसा स्मरामि ।

 

श्रीरामचन्द्रचरणौ वचसा गृणामि ।

 

श्रीरामचन्द्रचरणौ शिरसा नमामि ।

 

श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

 

माता रामो मत्पिता रामचंन्द्र: ।

 

स्वामी रामो मत्सखा रामचंद्र: ।

 

सर्वस्वं मे रामचन्द्रो दयालु ।

 

नान्यं जाने नैव जाने न जाने ॥३०॥

 

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।

 

पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम्‌ ॥३१॥

 

लोकाभिरामं रनरङ्‌गधीरं राजीवनेत्रं रघुवंशनाथम्‌ ।

 

कारुण्यरूपं करुणाकरंतं श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥

 

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्‌ ।

 

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

 

कूजन्तं रामरामेति मधुरं मधुराक्षरम्‌ ।

 

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्‌ ॥३४॥

 

आपदामपहर्तारं दातारं सर्वसंपदाम्‌ ।

 

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ ॥३५॥

 

भर्जनं भवबीजानामर्जनं सुखसंपदाम्‌ ।

 

तर्जनं यमदूतानां रामरामेति गर्जनम्‌ ॥३६॥

 

रामो राजमणि: सदा विजयते रामं रमेशं भजे ।

 

रामेणाभिहता निशाचरचमू रामाय तस्मै नम: ।

 

रामान्नास्ति परायणं परतरं रामस्य दासोSस्म्यहम्‌ ।

 

रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥

 

राम रामेति रामेति रमे रामे मनोरमे ।

 

सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥

 

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्‌ ॥

 

॥ श्री सीतारामचंद्रार्पणमस्तु ॥