श्रीरामस्तुती जटायुप्रोक्तं | Jatayu Ram Stuti - Daily Hindi Paper | Online GK in Hindi | Civil Services Notes in Hindi

Breaking

मंगलवार, 22 जून 2021

श्रीरामस्तुती जटायुप्रोक्तं | Jatayu Ram Stuti

श्रीरामस्तुती जटायुप्रोक्तं | Jatayu Ram Stuti

 

॥ श्रीरामस्तुती जटायुप्रोक्तं अध्यात्मरामायणे ॥

 

अगण्यगुणमाद्यमव्ययमप्रमेय-

मखिलजगत्सृष्टिस्थितिसंहारमूलम् ।

परमं परापरमानन्दं परात्मानं

वरदमहं प्रणतोऽस्मि सन्ततं रामम् ॥ १॥

 

महितकटाक्षविक्षेपितामरशुचं

रहितावधिसुखमिन्दिरामनोहरम् ।

श्यामलं जटामकुटोज्ज्वलं चापशर-

कोमलकराम्बुजं प्रणतोऽस्म्यहं रामम् ॥ २॥

 

भुवनकमनीयरूपमीडितं शत-

रविभासुरमभीष्टप्रदं शरणदम् ।

सुरपादमूलरचितनिलयं

सुरसञ्चयसेव्यं प्रणतोऽस्म्यहं रामम् ॥ ३॥

 

भवकाननदवदहननामधेयं

भवपङ्कजभवमुखदैवतं देवम् ।

दनुजपतिकोटिसहस्रविनाशं

मनुजाकारं हरिं प्रणतोऽस्म्यहं रामम् ॥ ४॥

 

भवभावनाहरं भगवत्स्वरूपिणं

भवभीविरहितं मुनिसेवितं परम् ।

भवसागरतरणाङ्घ्रिपोतकं नित्यं

भवनाशायानिशं प्रणतोऽस्म्यहं रामम् ॥ ५॥

 

गिरिशगिरिसुताहृदयाम्बुजावासं

गिरिनायकधरं गिरिपक्षारिसेव्यम् ।

सुरसञ्चयदनुजेन्द्रसेवितपादं

सुरपमणिनिभं प्रणतोऽस्म्यहं रामम् ॥ ६॥

 

परदारार्थपरिवर्जितमनीषिणां

परपूरुषगुणभूतिसन्तुष्टात्मनाम् ।

परलोकैकहितनिरतात्मनां सेव्यं

परमानन्दमयं प्रणतोऽस्म्यहं रामम् ॥ ७॥

 

स्मितसुन्दरविकसितवक्त्राम्भोरुहं

स्मृतिगोचरमसिताम्बुदकलेबरम् ।

सितपङ्कजचारुनयनं रघुवरं

क्षितिनन्दिनीवरं प्रणतोऽस्म्यहं रामम् ॥ ८॥

 

जलपात्रौघस्थितरविमण्डलसमं

सकलचराचरजीवान्तःस्थितम् ।

परिपूर्णात्मानमद्वयमव्ययमेकं

परमं परापरं प्रणतोऽस्म्यहं रामम् ॥ ९॥

 

विधिमाधवशम्भुरूपभेदेन गुण-

त्रितयविराजितं केवलं विराजन्तम् ।

त्रिदशमुनिजनस्तुतमव्यक्तमजं

क्षितिजामनोहरं प्रणतोऽस्म्यहं रामम् ॥ १०॥

 

मन्मथशतकोटिसुन्दरकलेवरं

जन्मनाशादिहीनं चिन्मयं जगन्मयम् ।

निर्मलं जन्मकर्माधारमप्यनाधारं

निर्मममात्मारामं प्रणतोऽस्म्यहं रामम् ॥ ११॥