श्रीरामचारित्रमञ्जरी लिरिक्स | Shri Ram Charitra Majari - Daily Hindi Paper | Online GK in Hindi | Civil Services Notes in Hindi

Breaking

मंगलवार, 22 जून 2021

श्रीरामचारित्रमञ्जरी लिरिक्स | Shri Ram Charitra Majari

श्रीरामचारित्रमञ्जरी लिरिक्स  | Shri Ram Charitra Majari

 

॥ श्रीरामचारित्रमञ्जरी ॥


श्रीमत्सुधीन्द्रकरकमलसञ्जात श्रीमद्राघवेन्द्रयतिकृता

 

श्रीमान् विष्णुः प्रजातो दशरथनृपते रामनाथोऽथ नीतो

विश्वामित्रेण मन्त्राहृदनुजसहितस्ताटकघातुकोऽस्त्रम् ।

ब्राह्माद्यं प्राप्य हत्वा निशिचरनिकरं यज्ञपालो विमोच्या-

हल्यां शापाच्च भङ्क्त्वा शिवधनुरुपयन् जानकीं नः प्रसीदेत् ॥ १॥

 

आयन् रामः सभार्योध्वनि निजसहजैर्भार्गवेष्वासरोषा-

द्धत्वा सुरारिं पुरग उत नुतस्तापसैर्भूपपृष्ठैः ।

कल्याणानन्तधर्मोऽगुणलवरहितः प्राणिनामन्तरात्मे-

त्याद्युक्तश्चाभिषेके पुरजनमहितो मह्यतां मे वचोभिः ॥ २॥

 

कैकेयीप्रीतिहेतोः स सहजनृपजोवल्कली यानरण्यं

गङ्गातारी गुहार्च्यः कृतरुचिरजटो गीष्पतेः पुत्रमान्यः ।

तीर्त्वा कृष्णां प्रयातोऽवतु निजममलं चित्रकूटं प्रपन्नं

स्वाम्बाभिर्भ्रातरं तं श्रुतजनकगतिः सान्त्वयन् न्युप्ततीर्थः ॥ ३॥

 

दत्वाऽस्मै पादुके स्वे क्षितिभरणकृतौ प्रेष्य तं काकनेत्रं

व्यस्याराज्योऽत्रिनाम्नो वनमथ समितो दण्डकं तापसेष्टम् ।

कुर्वन् हत्वा विराधं खलकुलदमनं याचितस्तपसाग्र्यै-

स्तेषां दत्त्वाऽभयं स्वानसिधनुरिषुधीन् यानगस्त्त्यात् स पायात् ॥ ४॥

 

आसीनः पञ्चवट्यामकुरुत विकृतां राक्षसीं यो द्विसप्त-

क्रव्यादानप्यनेकानथ खरमवधीद् दूषणं च त्रिशीर्षम् ।

मारीचं मार्गरूपं दशवदनहृतामाकृतिं भूमिजां यां

अन्विष्यन्नार्तगृध्रं स्वगतिमथ नयन् मामवेत् घ्नन् कबन्धम् ॥ ५॥

 

पम्पातीरं स गच्छन्निह कृतवसतिर्भक्तितुष्टः शबर्यै

दत्वा मुक्तिं प्रकुर्वन् हनुमत उदितं प्राप्तसुग्रीवसख्यः ।

सप्त च्छित्वा सालान् विधिवरबलिनो वालिभित्सूर्यसूनुं

कुर्वाणो राज्यपालं समवतु निवसन् माल्यवत्कन्दरेसौ ॥ ६॥

 

नीत्वा मासान् कपीशानिह दश हरितः प्रेष्य सीतां विचित्या-

यातश्रीमद्धनूमद्गिरमथ समनुश्रुत्य गच्छन् कपीन्द्रैः ।

सुग्रीवाद्यैरसङ्ख्यैर्दशमुखसहजं मानयन्नब्धिवाचा

दैत्यघ्नः सेतुकारी रिपुपुररुदवेद्वानैर्वैरिघाती ॥ ७॥

 

भग्नं कृत्वा दशास्यं गुरुतरवपुषं कुम्भकर्णं निहत्य

प्रध्वस्ताशेषनागं पदकमलनतं तार्क्ष्यमानन्द्य रामः ।

सर्वानुज्जीवयन्तं गिरिधरमनघश्चाञ्जनेयं कपीन् स्वान्

विज्ञानास्त्रेण रक्षन् समवतु दमयंल्लक्ष्मणाच्छक्रशत्रुम् ॥ ८॥

 

क्रव्यादान् घ्नन्न्सङ्ख्यानपि दशवदनं ब्रह्मपूर्वैः सुरेशैः

पुष्पैराकीर्यमाणो हुतवहविमलमाप्य सीतां विधाय ।

रक्षोनाथं स्वभक्तं स्वपुरमथ गतः पुष्पकस्थः समस्तैः

साम्रज्ये चाभिषिक्तो निजजनमखिलं मानयन् मे गतिः स्यात् ॥ ९॥

 

रक्षन् क्षोणीं समृद्धां नुत उत मुनिभिर्मानयन् वायुसूनुं

प्रेष्यादित्यात्मजादीन् व्यतनुत भरतं यौवराज्येऽनुमान्य ।

कार्ये सौमित्रिमार्तश्वगदितकृदरिघ्नोऽथ शत्रुघ्नो यो

हत्वाऽसौ दुष्टशूद्रं द्विजसुतगुबवेत् कुम्भजान्मालभारी ॥ १०॥

 

यज्ञं तन्वन् त्रिकोटीर्व्यतुदत भरताद्यैः सुरानीशवाक्या-

द्यास्यन् धामात्रिपुरं भुजिमथ स नयन्नात्मसून् स्वराज्ये ।

कॄत्वा श्रीह्रीहनूमद् धृतविमलचलच्चामरच्छत्रशोभी

ब्रह्माद्यैः स्तूयमानो निजपुरविलसत्पादपद्मोऽवतान्माम् ॥ ११॥

 

इति श्रीरामचरित्रमञ्जरी लेशतः कृता ।

राघ्वेन्द्रेण यतिना भूयाद्रामप्रसाददा ॥ १२॥

॥ इति श्रीमत्सुधीन्द्रकरकमलसञ्जात राघवेन्द्रयतिकृता

श्रीरामचारित्रमञ्जरी सम्पूर्णा ॥