श्रीरामकवचम् लिरिक्स | Shri Ram Kavacham - Daily Hindi Paper | Online GK in Hindi | Civil Services Notes in Hindi

Breaking

मंगलवार, 22 जून 2021

श्रीरामकवचम् लिरिक्स | Shri Ram Kavacham

श्रीरामकवचम् लिरिक्स | Shri Ram Kavacham

 

॥ श्रीरामकवचम् ॥

॥ श्रीमदानन्दरामायणान्तर्गत श्री राम कवचम् ॥

॥ ॐ श्री रामाय तुभ्यं नमः ॥

 

अगस्तिरुवाच-

 

आजानुबाहुमरविन्ददळायताक्षाजन्म

शुद्धरस हास मुखप्रसादम् ।

श्यामं गृहीत शरचाप मुदाररूपम् ।

रामं सराम मभिराम मनुस्मरामि ॥ १॥

 

श्रुणु वक्ष्याम्यहं सर्वं सुत्तिक्ष्ण मुनिसत्तम ।

श्रीरामकवचं पुण्यं सर्वकाम प्रदायकम् ॥ २॥

 

अद्वैतानन्द चैतन्य शुद्ध सत्वैक लक्षणः ।

बहिरन्तः सुतीक्ष्णात्र रामचन्द्रः प्रकाशते ॥ ३॥

 

तत्व विद्यार्थिनो नित्यं रमन्ते चित्सुखात्मनि ।

इति रामपदे नासौ परब्रह्माभिधीयते ॥ ४॥

 

जयरामेति यन्नाम कीर्तयन् नाभिवर्णयेत् ।

सर्वपापैर्विनिर्मुक्तो याति विष्णोः परं पदम् ॥ ५॥

 

श्रीरामेति परं मन्त्रं तदेव परमं पदम् ।

तदेव तारकं विद्धि जन्म मृत्यु भयापहम् ॥ ६॥

 

श्री रामेति वदन् ब्रह्मभावमाप्नो त्यसंशयम् ॥ ७॥

 

ॐ अस्य श्री रामकवचस्य, अगस्त्य ऋषिः ।

अनुष्टुप् छन्दः ।

सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता ।

श्री रामचन्द्र प्रसाद सिद्ध्यर्थं जपे विनियोगः ॥

 

अथध्यानं प्रवक्ष्यामि सर्वाभीष्ट फलप्रदम् ।

नीलजीमूत सङ्काशं विद्युद् वर्णाम्बरावृतम् ॥ १॥

 

कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ।

सीतासौमित्रि सहितं जटामकुट धारिणम् ॥ २॥

 

सासितूरण धनुर्बाण पाणिं दानव मर्दनम् ।

यदाचोरभये राजभये शत्रुभये तथा ॥ ३॥

 

ध्यात्वा रघुपतिं कृद्धं कालानल समप्रभम् ।

चीरकृष्णाजिनधरं भस्मोद्धूळित विग्रहम् ॥ ४॥

 

आकर्णाकृष्ट सशर कोदण्ड भुजमण्डितम् ।

रणे रिपून् रावणादीन् तीक्ष्णमार्गण वृष्टिभिः ॥ ५॥

 

सम्हरन्तं महावीरं उग्रं ऐन्द्र रथस्थितम् ।

लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः ॥ ६॥

 

सुग्रीवद्यैर् माहावीरैः शैल वृक्ष करोद्यतैः ।

वेगात् करालहुङ्कारैः भुभुक्कार महारवैः ॥ ७॥

 

नदद्भिः परिवादद्भिः समरे रावणं प्रति ।

श्रीराम शत्रुसङ्घान् मे हन मर्दय घातय ॥ ८॥

 

भूतप्रेत पिशाचादीन् श्रीरामशु विनाशय ।

एवं ध्यात्वा जपेत् राम कवचं सिद्धि दायकम् ॥ ९॥

 

सुतीक्ष्ण वज्रकवचं श्रुणुवक्ष्याम्यहं शुभम् ।

श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः ॥ १०॥

 

दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ।

उत्तरे मे रघुपतिः भालं दशरथात्मजः ॥ ११॥

 

भृवोर् दूर्वादळश्यामः तयोर्मध्ये जनार्दनः ।

श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः ॥ १२॥

 

घ्राणं मे पातु राजर्षिः कण्ठं मे जानकीपतिः ।

कर्णमूले ख्रध्वंसी भालं मे रघुवल्लभः ॥ १३॥

 

जिह्वां मे वाक्पतिः पातु दन्तवल्यौ रघूत्तमः ।

ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः ॥ १४॥

 

कण्ठं पातु जगत् वन्द्यः स्कन्धौ मे रावणान्तकः ।

धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः ॥ १५॥

 

सर्वाण्यङ्गुळि पर्वाणि हस्तौ मे राक्षसान्तकः ।

वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः ॥ १६॥

 

स्तनौ सीतापतिः पातु पार्श्वे मे जगदीश्वरः ।

मध्यं मे पातु लक्ष्मीशो नभिं मे रघुनायकः ॥ १७॥

 

कौसल्येयः कटिं पातु पृष्टं दुर्गति नाशनः ।

गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः ॥ १८॥

 

ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ।

जङ्घे पातु जगद्व्यापी पादौ मे ताटिकान्तकः ॥ १९॥

 

सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः ।

ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः ॥ २०॥

 

पातु श्रीरामभद्रो मे शब्दादीन् विषयानपि ।

द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च ॥ २१॥

 

जामतग्न्य महादर्पदळनः पातु तानि मे ।

सौमित्रि पूर्वजः पातु वागादीनीन्द्रियाणि च ॥ २२॥

 

रोमाङ्कुराण्यशेषाणि पातु सुग्रीव राज्यदः ।

वाङ्मनो बुद्ध्यहङ्कारैः ज्ञानाज्ञान कृतानि च ॥ २३॥

 

जन्मान्तर कृतानीह पापानि विविधानि च ।

तानि सर्वाणि दग्ध्वाशु हरकोदण्डखण्डनः ॥ २४॥

 

पातु मां सर्वतो रामः शार्ङ्ग बाणधर: सदा ।

इति श्रीरामचन्द्रस्य कवचं वज्रसंमितम् ॥ २५॥

 

गुह्यात् गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तमः ।

यः पठेत् श्रुणुयाद्वापि श्रावयेद् वा समाहितः ॥ २६॥

 

स याति परमं स्थानं रामचन्द्र प्रसादतः ।

महापातकयुक्तो वा गोघ्नो वा भॄणहातथा ॥ २७॥

 

श्रीरमचन्द्र कवच पठनात् सुद्धि माप्नुयात् ।

ब्रह्महत्यादिभिः पापैः मुच्यते नात्र संशयः ॥ २८॥

इति श्री शतकोटिरामचरितान्तर्गत श्रीमदानन्दरामायणे

वाल्मिकीये मनोहरकाण्डे श्री रामकवचं सम्पूर्णम् ॥