श्रीरामस्तोत्रं अहल्याकृतम् | Shri Ram Strotam Ahilya Kritam - Daily Hindi Paper | Online GK in Hindi | Civil Services Notes in Hindi

Breaking

मंगलवार, 22 जून 2021

श्रीरामस्तोत्रं अहल्याकृतम् | Shri Ram Strotam Ahilya Kritam

 

श्रीरामस्तोत्रं अहल्याकृतम् | Shri Ram Strotam Ahilya Kritam


॥ श्रीरामस्तोत्रं अहल्याकृतम् ॥

 

श्री गणेशाय नमः ।

 

अहल्योवाचः ।

अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्‍जसंल्लग्नरजः कणादहम् ।

स्पृशामि यत्पद्मजशङ्करादिभिर्विमृग्यते रन्धितमानसैः सदा ॥ १॥

 

अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् ।

चलस्यजस्रं चरणादिवर्जितः सम्पूर्ण आनन्दमयोऽतिमायिकः ॥ २॥

 

यत्पादपङ्कजपरागपवित्रगात्रा भागीरथी भवविरिञ्‍चिमुखान्पुनाति ।

साक्षात्स एव मम दृग्विषयो यदाऽऽस्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३॥

 

मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् ।

धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये ॥ ४॥

 

यत्पादपङ्करजःश्रुतिभिर्विमृग्यं यन्नभिपङ्कजभवः कमलासनश्च ।

यन्नामसाररसिको भगवान्पुरारिस्तं रामचन्द्रमनिशं हृदि भावयामि ॥ ५॥

 

यस्यावतारचरितानि विरिञ्‍चिलोके गायन्ति नारदमुखा भवपद्मजाद्माः ।

आनन्दजाश्रुपरिषिक्‍तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ६॥

 

सोऽयं परात्मा पुरुषः पुराण एषः स्वयञ्ज्योतिरनन्त आद्यः ।

मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥ ७॥

 

अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिम्बितो यः ।

विरिञ्‍चिविष्ण्वीश्वरनामभेदान् धत्ते स्वतन्‍त्रः परिपूर्ण आत्मा ॥ ८॥

 

नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं श्रिया धृतं वक्षसि लालितं प्रियात् ।

आक्रान्तमेकेन जगत्त्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥ ९॥

 

जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः ।

सर्वभूतेष्वसंयुक्‍त एको भाति भवान्परः ॥ १०॥

 

ॐकारवाच्यस्त्वं राम वाचामविषयः पुमान् ।

वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ११॥

 

कार्यकारणकर्तृत्वसफलसाधनभेदतः ।

एको विभासि राम त्वं मायया बहुरूपया ॥ १२॥

 

त्वन्मायामोहितधियस्त्वां न जानन्ति तत्वतः ।

मानुषं त्वाऽभिमन्यन्ते मायिनं परमेश्वरम् ॥ १३॥

 

आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः ।

असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ १४॥

 

योषिन्मूढाहमज्ञा ते तत्वं जाने कथं विभो ।

तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ १५॥

 

देव मे यत्रकुत्रापि स्थिताया अपि सर्वदा ।

त्वत्पादकमले सक्‍ता भक्‍तिरेव सदाऽस्तु मे ॥ १६॥

 

नमस्ते पुरुषाध्यक्ष नमस्ते भक्‍तवत्सल ।

नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तु ते ॥ १७॥

 

भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् ।

कनकरुचिरवस्त्रं रत्‍नवत्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥ १८॥

 

स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् ।

परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥ १९॥

 

अहल्यया कृतं स्तोत्रं यः पठेद्भक्‍तिसंयुतः ।

स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ २०॥

 

पुत्राद्यर्थे पठेद्भक्‍त्या रामं हृदि निधाय च ।

संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥ २१॥

 

सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः ॥ २२॥ 

ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा

मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धादरः ।

नित्यं स्तोत्रमिदं जपन्‍रघुपतिं भक्‍त्या हृदिस्थं स्मरन्


ध्यायन् मुक्‍तिमुपैति किं पुनरसौ स्वाचारयुक्‍तो नरः ॥ २३॥

 

॥ इति श्रीमदध्यात्मरामायणे अहल्याविरचितं रामचन्द्रस्तोत्रं सम्पूर्णम्॥